Declension table of ?pārayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepārayiṣyamāṇā pārayiṣyamāṇe pārayiṣyamāṇāḥ
Vocativepārayiṣyamāṇe pārayiṣyamāṇe pārayiṣyamāṇāḥ
Accusativepārayiṣyamāṇām pārayiṣyamāṇe pārayiṣyamāṇāḥ
Instrumentalpārayiṣyamāṇayā pārayiṣyamāṇābhyām pārayiṣyamāṇābhiḥ
Dativepārayiṣyamāṇāyai pārayiṣyamāṇābhyām pārayiṣyamāṇābhyaḥ
Ablativepārayiṣyamāṇāyāḥ pārayiṣyamāṇābhyām pārayiṣyamāṇābhyaḥ
Genitivepārayiṣyamāṇāyāḥ pārayiṣyamāṇayoḥ pārayiṣyamāṇānām
Locativepārayiṣyamāṇāyām pārayiṣyamāṇayoḥ pārayiṣyamāṇāsu

Adverb -pārayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria