Declension table of ?pārayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepārayiṣyamāṇam pārayiṣyamāṇe pārayiṣyamāṇāni
Vocativepārayiṣyamāṇa pārayiṣyamāṇe pārayiṣyamāṇāni
Accusativepārayiṣyamāṇam pārayiṣyamāṇe pārayiṣyamāṇāni
Instrumentalpārayiṣyamāṇena pārayiṣyamāṇābhyām pārayiṣyamāṇaiḥ
Dativepārayiṣyamāṇāya pārayiṣyamāṇābhyām pārayiṣyamāṇebhyaḥ
Ablativepārayiṣyamāṇāt pārayiṣyamāṇābhyām pārayiṣyamāṇebhyaḥ
Genitivepārayiṣyamāṇasya pārayiṣyamāṇayoḥ pārayiṣyamāṇānām
Locativepārayiṣyamāṇe pārayiṣyamāṇayoḥ pārayiṣyamāṇeṣu

Compound pārayiṣyamāṇa -

Adverb -pārayiṣyamāṇam -pārayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria