सुबन्तावली ?पारयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमापारयिष्यमाणः पारयिष्यमाणौ पारयिष्यमाणाः
सम्बोधनम्पारयिष्यमाण पारयिष्यमाणौ पारयिष्यमाणाः
द्वितीयापारयिष्यमाणम् पारयिष्यमाणौ पारयिष्यमाणान्
तृतीयापारयिष्यमाणेन पारयिष्यमाणाभ्याम् पारयिष्यमाणैः पारयिष्यमाणेभिः
चतुर्थीपारयिष्यमाणाय पारयिष्यमाणाभ्याम् पारयिष्यमाणेभ्यः
पञ्चमीपारयिष्यमाणात् पारयिष्यमाणाभ्याम् पारयिष्यमाणेभ्यः
षष्ठीपारयिष्यमाणस्य पारयिष्यमाणयोः पारयिष्यमाणानाम्
सप्तमीपारयिष्यमाणे पारयिष्यमाणयोः पारयिष्यमाणेषु

समास पारयिष्यमाण

अव्यय ॰पारयिष्यमाणम् ॰पारयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria