Declension table of ?pārayantī

Deva

FeminineSingularDualPlural
Nominativepārayantī pārayantyau pārayantyaḥ
Vocativepārayanti pārayantyau pārayantyaḥ
Accusativepārayantīm pārayantyau pārayantīḥ
Instrumentalpārayantyā pārayantībhyām pārayantībhiḥ
Dativepārayantyai pārayantībhyām pārayantībhyaḥ
Ablativepārayantyāḥ pārayantībhyām pārayantībhyaḥ
Genitivepārayantyāḥ pārayantyoḥ pārayantīnām
Locativepārayantyām pārayantyoḥ pārayantīṣu

Compound pārayanti - pārayantī -

Adverb -pārayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria