Declension table of ?pārayamāṇa

Deva

MasculineSingularDualPlural
Nominativepārayamāṇaḥ pārayamāṇau pārayamāṇāḥ
Vocativepārayamāṇa pārayamāṇau pārayamāṇāḥ
Accusativepārayamāṇam pārayamāṇau pārayamāṇān
Instrumentalpārayamāṇena pārayamāṇābhyām pārayamāṇaiḥ pārayamāṇebhiḥ
Dativepārayamāṇāya pārayamāṇābhyām pārayamāṇebhyaḥ
Ablativepārayamāṇāt pārayamāṇābhyām pārayamāṇebhyaḥ
Genitivepārayamāṇasya pārayamāṇayoḥ pārayamāṇānām
Locativepārayamāṇe pārayamāṇayoḥ pārayamāṇeṣu

Compound pārayamāṇa -

Adverb -pārayamāṇam -pārayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria