Declension table of pāramparyagata

Deva

NeuterSingularDualPlural
Nominativepāramparyagatam pāramparyagate pāramparyagatāni
Vocativepāramparyagata pāramparyagate pāramparyagatāni
Accusativepāramparyagatam pāramparyagate pāramparyagatāni
Instrumentalpāramparyagatena pāramparyagatābhyām pāramparyagataiḥ
Dativepāramparyagatāya pāramparyagatābhyām pāramparyagatebhyaḥ
Ablativepāramparyagatāt pāramparyagatābhyām pāramparyagatebhyaḥ
Genitivepāramparyagatasya pāramparyagatayoḥ pāramparyagatānām
Locativepāramparyagate pāramparyagatayoḥ pāramparyagateṣu

Compound pāramparyagata -

Adverb -pāramparyagatam -pāramparyagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria