सुबन्तावली ?पारमेश्वरक

Roma

नपुंसकम्एकद्विबहु
प्रथमापारमेश्वरकम् पारमेश्वरके पारमेश्वरकाणि
सम्बोधनम्पारमेश्वरक पारमेश्वरके पारमेश्वरकाणि
द्वितीयापारमेश्वरकम् पारमेश्वरके पारमेश्वरकाणि
तृतीयापारमेश्वरकेण पारमेश्वरकाभ्याम् पारमेश्वरकैः
चतुर्थीपारमेश्वरकाय पारमेश्वरकाभ्याम् पारमेश्वरकेभ्यः
पञ्चमीपारमेश्वरकात् पारमेश्वरकाभ्याम् पारमेश्वरकेभ्यः
षष्ठीपारमेश्वरकस्य पारमेश्वरकयोः पारमेश्वरकाणाम्
सप्तमीपारमेश्वरके पारमेश्वरकयोः पारमेश्वरकेषु

समास पारमेश्वरक

अव्यय ॰पारमेश्वरकम् ॰पारमेश्वरकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria