Declension table of ?pāragatā

Deva

FeminineSingularDualPlural
Nominativepāragatā pāragate pāragatāḥ
Vocativepāragate pāragate pāragatāḥ
Accusativepāragatām pāragate pāragatāḥ
Instrumentalpāragatayā pāragatābhyām pāragatābhiḥ
Dativepāragatāyai pāragatābhyām pāragatābhyaḥ
Ablativepāragatāyāḥ pāragatābhyām pāragatābhyaḥ
Genitivepāragatāyāḥ pāragatayoḥ pāragatānām
Locativepāragatāyām pāragatayoḥ pāragatāsu

Adverb -pāragatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria