Declension table of ?pāradṛśvarī

Deva

FeminineSingularDualPlural
Nominativepāradṛśvarī pāradṛśvaryau pāradṛśvaryaḥ
Vocativepāradṛśvari pāradṛśvaryau pāradṛśvaryaḥ
Accusativepāradṛśvarīm pāradṛśvaryau pāradṛśvarīḥ
Instrumentalpāradṛśvaryā pāradṛśvarībhyām pāradṛśvarībhiḥ
Dativepāradṛśvaryai pāradṛśvarībhyām pāradṛśvarībhyaḥ
Ablativepāradṛśvaryāḥ pāradṛśvarībhyām pāradṛśvarībhyaḥ
Genitivepāradṛśvaryāḥ pāradṛśvaryoḥ pāradṛśvarīṇām
Locativepāradṛśvaryām pāradṛśvaryoḥ pāradṛśvarīṣu

Compound pāradṛśvari - pāradṛśvarī -

Adverb -pāradṛśvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria