Declension table of ?pārāśariṇī

Deva

FeminineSingularDualPlural
Nominativepārāśariṇī pārāśariṇyau pārāśariṇyaḥ
Vocativepārāśariṇi pārāśariṇyau pārāśariṇyaḥ
Accusativepārāśariṇīm pārāśariṇyau pārāśariṇīḥ
Instrumentalpārāśariṇyā pārāśariṇībhyām pārāśariṇībhiḥ
Dativepārāśariṇyai pārāśariṇībhyām pārāśariṇībhyaḥ
Ablativepārāśariṇyāḥ pārāśariṇībhyām pārāśariṇībhyaḥ
Genitivepārāśariṇyāḥ pārāśariṇyoḥ pārāśariṇīnām
Locativepārāśariṇyām pārāśariṇyoḥ pārāśariṇīṣu

Compound pārāśariṇi - pārāśariṇī -

Adverb -pārāśariṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria