Declension table of ?pāraṇīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pāraṇīyam | pāraṇīye | pāraṇīyāni |
Vocative | pāraṇīya | pāraṇīye | pāraṇīyāni |
Accusative | pāraṇīyam | pāraṇīye | pāraṇīyāni |
Instrumental | pāraṇīyena | pāraṇīyābhyām | pāraṇīyaiḥ |
Dative | pāraṇīyāya | pāraṇīyābhyām | pāraṇīyebhyaḥ |
Ablative | pāraṇīyāt | pāraṇīyābhyām | pāraṇīyebhyaḥ |
Genitive | pāraṇīyasya | pāraṇīyayoḥ | pāraṇīyānām |
Locative | pāraṇīye | pāraṇīyayoḥ | pāraṇīyeṣu |