Declension table of ?pāraṇīya

Deva

MasculineSingularDualPlural
Nominativepāraṇīyaḥ pāraṇīyau pāraṇīyāḥ
Vocativepāraṇīya pāraṇīyau pāraṇīyāḥ
Accusativepāraṇīyam pāraṇīyau pāraṇīyān
Instrumentalpāraṇīyena pāraṇīyābhyām pāraṇīyaiḥ pāraṇīyebhiḥ
Dativepāraṇīyāya pāraṇīyābhyām pāraṇīyebhyaḥ
Ablativepāraṇīyāt pāraṇīyābhyām pāraṇīyebhyaḥ
Genitivepāraṇīyasya pāraṇīyayoḥ pāraṇīyānām
Locativepāraṇīye pāraṇīyayoḥ pāraṇīyeṣu

Compound pāraṇīya -

Adverb -pāraṇīyam -pāraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria