Declension table of ?pāraṅgatā

Deva

FeminineSingularDualPlural
Nominativepāraṅgatā pāraṅgate pāraṅgatāḥ
Vocativepāraṅgate pāraṅgate pāraṅgatāḥ
Accusativepāraṅgatām pāraṅgate pāraṅgatāḥ
Instrumentalpāraṅgatayā pāraṅgatābhyām pāraṅgatābhiḥ
Dativepāraṅgatāyai pāraṅgatābhyām pāraṅgatābhyaḥ
Ablativepāraṅgatāyāḥ pāraṅgatābhyām pāraṅgatābhyaḥ
Genitivepāraṅgatāyāḥ pāraṅgatayoḥ pāraṅgatānām
Locativepāraṅgatāyām pāraṅgatayoḥ pāraṅgatāsu

Adverb -pāraṅgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria