Declension table of pāraṅgata

Deva

MasculineSingularDualPlural
Nominativepāraṅgataḥ pāraṅgatau pāraṅgatāḥ
Vocativepāraṅgata pāraṅgatau pāraṅgatāḥ
Accusativepāraṅgatam pāraṅgatau pāraṅgatān
Instrumentalpāraṅgatena pāraṅgatābhyām pāraṅgataiḥ pāraṅgatebhiḥ
Dativepāraṅgatāya pāraṅgatābhyām pāraṅgatebhyaḥ
Ablativepāraṅgatāt pāraṅgatābhyām pāraṅgatebhyaḥ
Genitivepāraṅgatasya pāraṅgatayoḥ pāraṅgatānām
Locativepāraṅgate pāraṅgatayoḥ pāraṅgateṣu

Compound pāraṅgata -

Adverb -pāraṅgatam -pāraṅgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria