Declension table of ?pāpaviniścayā

Deva

FeminineSingularDualPlural
Nominativepāpaviniścayā pāpaviniścaye pāpaviniścayāḥ
Vocativepāpaviniścaye pāpaviniścaye pāpaviniścayāḥ
Accusativepāpaviniścayām pāpaviniścaye pāpaviniścayāḥ
Instrumentalpāpaviniścayayā pāpaviniścayābhyām pāpaviniścayābhiḥ
Dativepāpaviniścayāyai pāpaviniścayābhyām pāpaviniścayābhyaḥ
Ablativepāpaviniścayāyāḥ pāpaviniścayābhyām pāpaviniścayābhyaḥ
Genitivepāpaviniścayāyāḥ pāpaviniścayayoḥ pāpaviniścayānām
Locativepāpaviniścayāyām pāpaviniścayayoḥ pāpaviniścayāsu

Adverb -pāpaviniścayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria