Declension table of ?pāpatat

Deva

MasculineSingularDualPlural
Nominativepāpatan pāpatantau pāpatantaḥ
Vocativepāpatan pāpatantau pāpatantaḥ
Accusativepāpatantam pāpatantau pāpatataḥ
Instrumentalpāpatatā pāpatadbhyām pāpatadbhiḥ
Dativepāpatate pāpatadbhyām pāpatadbhyaḥ
Ablativepāpatataḥ pāpatadbhyām pāpatadbhyaḥ
Genitivepāpatataḥ pāpatatoḥ pāpatatām
Locativepāpatati pāpatatoḥ pāpatatsu

Compound pāpatat -

Adverb -pāpatantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria