सुबन्तावली ?पापसूदनतीर्थ

Roma

नपुंसकम्एकद्विबहु
प्रथमापापसूदनतीर्थम् पापसूदनतीर्थे पापसूदनतीर्थानि
सम्बोधनम्पापसूदनतीर्थ पापसूदनतीर्थे पापसूदनतीर्थानि
द्वितीयापापसूदनतीर्थम् पापसूदनतीर्थे पापसूदनतीर्थानि
तृतीयापापसूदनतीर्थेन पापसूदनतीर्थाभ्याम् पापसूदनतीर्थैः
चतुर्थीपापसूदनतीर्थाय पापसूदनतीर्थाभ्याम् पापसूदनतीर्थेभ्यः
पञ्चमीपापसूदनतीर्थात् पापसूदनतीर्थाभ्याम् पापसूदनतीर्थेभ्यः
षष्ठीपापसूदनतीर्थस्य पापसूदनतीर्थयोः पापसूदनतीर्थानाम्
सप्तमीपापसूदनतीर्थे पापसूदनतीर्थयोः पापसूदनतीर्थेषु

समास पापसूदनतीर्थ

अव्यय ॰पापसूदनतीर्थम् ॰पापसूदनतीर्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria