Declension table of ?pāpasammitā

Deva

FeminineSingularDualPlural
Nominativepāpasammitā pāpasammite pāpasammitāḥ
Vocativepāpasammite pāpasammite pāpasammitāḥ
Accusativepāpasammitām pāpasammite pāpasammitāḥ
Instrumentalpāpasammitayā pāpasammitābhyām pāpasammitābhiḥ
Dativepāpasammitāyai pāpasammitābhyām pāpasammitābhyaḥ
Ablativepāpasammitāyāḥ pāpasammitābhyām pāpasammitābhyaḥ
Genitivepāpasammitāyāḥ pāpasammitayoḥ pāpasammitānām
Locativepāpasammitāyām pāpasammitayoḥ pāpasammitāsu

Adverb -pāpasammitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria