सुबन्तावली ?पापरहिता

Roma

स्त्रीएकद्विबहु
प्रथमापापरहिता पापरहिते पापरहिताः
सम्बोधनम्पापरहिते पापरहिते पापरहिताः
द्वितीयापापरहिताम् पापरहिते पापरहिताः
तृतीयापापरहितया पापरहिताभ्याम् पापरहिताभिः
चतुर्थीपापरहितायै पापरहिताभ्याम् पापरहिताभ्यः
पञ्चमीपापरहितायाः पापरहिताभ्याम् पापरहिताभ्यः
षष्ठीपापरहितायाः पापरहितयोः पापरहितानाम्
सप्तमीपापरहितायाम् पापरहितयोः पापरहितासु

अव्यय ॰पापरहितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria