सुबन्तावली ?पापप्रशमनस्तव

Roma

पुमान्एकद्विबहु
प्रथमापापप्रशमनस्तवः पापप्रशमनस्तवौ पापप्रशमनस्तवाः
सम्बोधनम्पापप्रशमनस्तव पापप्रशमनस्तवौ पापप्रशमनस्तवाः
द्वितीयापापप्रशमनस्तवम् पापप्रशमनस्तवौ पापप्रशमनस्तवान्
तृतीयापापप्रशमनस्तवेन पापप्रशमनस्तवाभ्याम् पापप्रशमनस्तवैः पापप्रशमनस्तवेभिः
चतुर्थीपापप्रशमनस्तवाय पापप्रशमनस्तवाभ्याम् पापप्रशमनस्तवेभ्यः
पञ्चमीपापप्रशमनस्तवात् पापप्रशमनस्तवाभ्याम् पापप्रशमनस्तवेभ्यः
षष्ठीपापप्रशमनस्तवस्य पापप्रशमनस्तवयोः पापप्रशमनस्तवानाम्
सप्तमीपापप्रशमनस्तवे पापप्रशमनस्तवयोः पापप्रशमनस्तवेषु

समास पापप्रशमनस्तव

अव्यय ॰पापप्रशमनस्तवम् ॰पापप्रशमनस्तवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria