Declension table of ?pāpanāśanā

Deva

FeminineSingularDualPlural
Nominativepāpanāśanā pāpanāśane pāpanāśanāḥ
Vocativepāpanāśane pāpanāśane pāpanāśanāḥ
Accusativepāpanāśanām pāpanāśane pāpanāśanāḥ
Instrumentalpāpanāśanayā pāpanāśanābhyām pāpanāśanābhiḥ
Dativepāpanāśanāyai pāpanāśanābhyām pāpanāśanābhyaḥ
Ablativepāpanāśanāyāḥ pāpanāśanābhyām pāpanāśanābhyaḥ
Genitivepāpanāśanāyāḥ pāpanāśanayoḥ pāpanāśanānām
Locativepāpanāśanāyām pāpanāśanayoḥ pāpanāśanāsu

Adverb -pāpanāśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria