Declension table of ?pāpamukta

Deva

NeuterSingularDualPlural
Nominativepāpamuktam pāpamukte pāpamuktāni
Vocativepāpamukta pāpamukte pāpamuktāni
Accusativepāpamuktam pāpamukte pāpamuktāni
Instrumentalpāpamuktena pāpamuktābhyām pāpamuktaiḥ
Dativepāpamuktāya pāpamuktābhyām pāpamuktebhyaḥ
Ablativepāpamuktāt pāpamuktābhyām pāpamuktebhyaḥ
Genitivepāpamuktasya pāpamuktayoḥ pāpamuktānām
Locativepāpamukte pāpamuktayoḥ pāpamukteṣu

Compound pāpamukta -

Adverb -pāpamuktam -pāpamuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria