Declension table of ?pāpamukta

Deva

MasculineSingularDualPlural
Nominativepāpamuktaḥ pāpamuktau pāpamuktāḥ
Vocativepāpamukta pāpamuktau pāpamuktāḥ
Accusativepāpamuktam pāpamuktau pāpamuktān
Instrumentalpāpamuktena pāpamuktābhyām pāpamuktaiḥ pāpamuktebhiḥ
Dativepāpamuktāya pāpamuktābhyām pāpamuktebhyaḥ
Ablativepāpamuktāt pāpamuktābhyām pāpamuktebhyaḥ
Genitivepāpamuktasya pāpamuktayoḥ pāpamuktānām
Locativepāpamukte pāpamuktayoḥ pāpamukteṣu

Compound pāpamukta -

Adverb -pāpamuktam -pāpamuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria