Declension table of ?pāpaloka

Deva

MasculineSingularDualPlural
Nominativepāpalokaḥ pāpalokau pāpalokāḥ
Vocativepāpaloka pāpalokau pāpalokāḥ
Accusativepāpalokam pāpalokau pāpalokān
Instrumentalpāpalokena pāpalokābhyām pāpalokaiḥ pāpalokebhiḥ
Dativepāpalokāya pāpalokābhyām pāpalokebhyaḥ
Ablativepāpalokāt pāpalokābhyām pāpalokebhyaḥ
Genitivepāpalokasya pāpalokayoḥ pāpalokānām
Locativepāpaloke pāpalokayoḥ pāpalokeṣu

Compound pāpaloka -

Adverb -pāpalokam -pāpalokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria