Declension table of ?pāpakalpa

Deva

MasculineSingularDualPlural
Nominativepāpakalpaḥ pāpakalpau pāpakalpāḥ
Vocativepāpakalpa pāpakalpau pāpakalpāḥ
Accusativepāpakalpam pāpakalpau pāpakalpān
Instrumentalpāpakalpena pāpakalpābhyām pāpakalpaiḥ pāpakalpebhiḥ
Dativepāpakalpāya pāpakalpābhyām pāpakalpebhyaḥ
Ablativepāpakalpāt pāpakalpābhyām pāpakalpebhyaḥ
Genitivepāpakalpasya pāpakalpayoḥ pāpakalpānām
Locativepāpakalpe pāpakalpayoḥ pāpakalpeṣu

Compound pāpakalpa -

Adverb -pāpakalpam -pāpakalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria