Declension table of ?pāpakṣayatīrtha

Deva

NeuterSingularDualPlural
Nominativepāpakṣayatīrtham pāpakṣayatīrthe pāpakṣayatīrthāni
Vocativepāpakṣayatīrtha pāpakṣayatīrthe pāpakṣayatīrthāni
Accusativepāpakṣayatīrtham pāpakṣayatīrthe pāpakṣayatīrthāni
Instrumentalpāpakṣayatīrthena pāpakṣayatīrthābhyām pāpakṣayatīrthaiḥ
Dativepāpakṣayatīrthāya pāpakṣayatīrthābhyām pāpakṣayatīrthebhyaḥ
Ablativepāpakṣayatīrthāt pāpakṣayatīrthābhyām pāpakṣayatīrthebhyaḥ
Genitivepāpakṣayatīrthasya pāpakṣayatīrthayoḥ pāpakṣayatīrthānām
Locativepāpakṣayatīrthe pāpakṣayatīrthayoḥ pāpakṣayatīrtheṣu

Compound pāpakṣayatīrtha -

Adverb -pāpakṣayatīrtham -pāpakṣayatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria