Declension table of ?pāpakṛt

Deva

MasculineSingularDualPlural
Nominativepāpakṛt pāpakṛtau pāpakṛtaḥ
Vocativepāpakṛt pāpakṛtau pāpakṛtaḥ
Accusativepāpakṛtam pāpakṛtau pāpakṛtaḥ
Instrumentalpāpakṛtā pāpakṛdbhyām pāpakṛdbhiḥ
Dativepāpakṛte pāpakṛdbhyām pāpakṛdbhyaḥ
Ablativepāpakṛtaḥ pāpakṛdbhyām pāpakṛdbhyaḥ
Genitivepāpakṛtaḥ pāpakṛtoḥ pāpakṛtām
Locativepāpakṛti pāpakṛtoḥ pāpakṛtsu

Compound pāpakṛt -

Adverb -pāpakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria