सुबन्तावली ?पापहन्

Roma

नपुंसकम्एकद्विबहु
प्रथमापापहः पापह्नी पापहनी पापहानि
सम्बोधनम्पापहः पापह्नी पापहनी पापहानि
द्वितीयापापहः पापह्नी पापहनी पापहानि
तृतीयापापह्ना पापहोभ्याम् पापहोभिः
चतुर्थीपापह्ने पापहोभ्याम् पापहोभ्यः
पञ्चमीपापह्नः पापहोभ्याम् पापहोभ्यः
षष्ठीपापह्नः पापह्नोः पापह्नाम्
सप्तमीपापह्नि पापहनि पापह्नोः पापहःसु

समास पापहर् पापहस्

अव्यय ॰पापहर्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria