Declension table of ?pāpadarśanā

Deva

FeminineSingularDualPlural
Nominativepāpadarśanā pāpadarśane pāpadarśanāḥ
Vocativepāpadarśane pāpadarśane pāpadarśanāḥ
Accusativepāpadarśanām pāpadarśane pāpadarśanāḥ
Instrumentalpāpadarśanayā pāpadarśanābhyām pāpadarśanābhiḥ
Dativepāpadarśanāyai pāpadarśanābhyām pāpadarśanābhyaḥ
Ablativepāpadarśanāyāḥ pāpadarśanābhyām pāpadarśanābhyaḥ
Genitivepāpadarśanāyāḥ pāpadarśanayoḥ pāpadarśanānām
Locativepāpadarśanāyām pāpadarśanayoḥ pāpadarśanāsu

Adverb -pāpadarśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria