Declension table of ?pāpada

Deva

NeuterSingularDualPlural
Nominativepāpadam pāpade pāpadāni
Vocativepāpada pāpade pāpadāni
Accusativepāpadam pāpade pāpadāni
Instrumentalpāpadena pāpadābhyām pāpadaiḥ
Dativepāpadāya pāpadābhyām pāpadebhyaḥ
Ablativepāpadāt pāpadābhyām pāpadebhyaḥ
Genitivepāpadasya pāpadayoḥ pāpadānām
Locativepāpade pāpadayoḥ pāpadeṣu

Compound pāpada -

Adverb -pāpadam -pāpadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria