सुबन्तावली ?पापचका

Roma

स्त्रीएकद्विबहु
प्रथमापापचका पापचके पापचकाः
सम्बोधनम्पापचके पापचके पापचकाः
द्वितीयापापचकाम् पापचके पापचकाः
तृतीयापापचकया पापचकाभ्याम् पापचकाभिः
चतुर्थीपापचकायै पापचकाभ्याम् पापचकाभ्यः
पञ्चमीपापचकायाः पापचकाभ्याम् पापचकाभ्यः
षष्ठीपापचकायाः पापचकयोः पापचकानाम्
सप्तमीपापचकायाम् पापचकयोः पापचकासु

अव्यय ॰पापचकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria