सुबन्तावली ?पापचक

Roma

नपुंसकम्एकद्विबहु
प्रथमापापचकम् पापचके पापचकानि
सम्बोधनम्पापचक पापचके पापचकानि
द्वितीयापापचकम् पापचके पापचकानि
तृतीयापापचकेन पापचकाभ्याम् पापचकैः
चतुर्थीपापचकाय पापचकाभ्याम् पापचकेभ्यः
पञ्चमीपापचकात् पापचकाभ्याम् पापचकेभ्यः
षष्ठीपापचकस्य पापचकयोः पापचकानाम्
सप्तमीपापचके पापचकयोः पापचकेषु

समास पापचक

अव्यय ॰पापचकम् ॰पापचकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria