Declension table of pāpāyamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pāpāyamānam | pāpāyamāne | pāpāyamānāni |
Vocative | pāpāyamāna | pāpāyamāne | pāpāyamānāni |
Accusative | pāpāyamānam | pāpāyamāne | pāpāyamānāni |
Instrumental | pāpāyamānena | pāpāyamānābhyām | pāpāyamānaiḥ |
Dative | pāpāyamānāya | pāpāyamānābhyām | pāpāyamānebhyaḥ |
Ablative | pāpāyamānāt | pāpāyamānābhyām | pāpāyamānebhyaḥ |
Genitive | pāpāyamānasya | pāpāyamānayoḥ | pāpāyamānānām |
Locative | pāpāyamāne | pāpāyamānayoḥ | pāpāyamāneṣu |