Declension table of ?pāpāntikā

Deva

FeminineSingularDualPlural
Nominativepāpāntikā pāpāntike pāpāntikāḥ
Vocativepāpāntike pāpāntike pāpāntikāḥ
Accusativepāpāntikām pāpāntike pāpāntikāḥ
Instrumentalpāpāntikayā pāpāntikābhyām pāpāntikābhiḥ
Dativepāpāntikāyai pāpāntikābhyām pāpāntikābhyaḥ
Ablativepāpāntikāyāḥ pāpāntikābhyām pāpāntikābhyaḥ
Genitivepāpāntikāyāḥ pāpāntikayoḥ pāpāntikānām
Locativepāpāntikāyām pāpāntikayoḥ pāpāntikāsu

Adverb -pāpāntikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria