Declension table of ?pāpādhama

Deva

NeuterSingularDualPlural
Nominativepāpādhamam pāpādhame pāpādhamāni
Vocativepāpādhama pāpādhame pāpādhamāni
Accusativepāpādhamam pāpādhame pāpādhamāni
Instrumentalpāpādhamena pāpādhamābhyām pāpādhamaiḥ
Dativepāpādhamāya pāpādhamābhyām pāpādhamebhyaḥ
Ablativepāpādhamāt pāpādhamābhyām pāpādhamebhyaḥ
Genitivepāpādhamasya pāpādhamayoḥ pāpādhamānām
Locativepāpādhame pāpādhamayoḥ pāpādhameṣu

Compound pāpādhama -

Adverb -pāpādhamam -pāpādhamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria