Declension table of ?pāpaṭhyamāna

Deva

NeuterSingularDualPlural
Nominativepāpaṭhyamānam pāpaṭhyamāne pāpaṭhyamānāni
Vocativepāpaṭhyamāna pāpaṭhyamāne pāpaṭhyamānāni
Accusativepāpaṭhyamānam pāpaṭhyamāne pāpaṭhyamānāni
Instrumentalpāpaṭhyamānena pāpaṭhyamānābhyām pāpaṭhyamānaiḥ
Dativepāpaṭhyamānāya pāpaṭhyamānābhyām pāpaṭhyamānebhyaḥ
Ablativepāpaṭhyamānāt pāpaṭhyamānābhyām pāpaṭhyamānebhyaḥ
Genitivepāpaṭhyamānasya pāpaṭhyamānayoḥ pāpaṭhyamānānām
Locativepāpaṭhyamāne pāpaṭhyamānayoḥ pāpaṭhyamāneṣu

Compound pāpaṭhyamāna -

Adverb -pāpaṭhyamānam -pāpaṭhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria