Declension table of ?pāpaṭhat

Deva

NeuterSingularDualPlural
Nominativepāpaṭhat pāpaṭhantī pāpaṭhatī pāpaṭhanti
Vocativepāpaṭhat pāpaṭhantī pāpaṭhatī pāpaṭhanti
Accusativepāpaṭhat pāpaṭhantī pāpaṭhatī pāpaṭhanti
Instrumentalpāpaṭhatā pāpaṭhadbhyām pāpaṭhadbhiḥ
Dativepāpaṭhate pāpaṭhadbhyām pāpaṭhadbhyaḥ
Ablativepāpaṭhataḥ pāpaṭhadbhyām pāpaṭhadbhyaḥ
Genitivepāpaṭhataḥ pāpaṭhatoḥ pāpaṭhatām
Locativepāpaṭhati pāpaṭhatoḥ pāpaṭhatsu

Adverb -pāpaṭhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria