Declension table of pānthatva

Deva

NeuterSingularDualPlural
Nominativepānthatvam pānthatve pānthatvāni
Vocativepānthatva pānthatve pānthatvāni
Accusativepānthatvam pānthatve pānthatvāni
Instrumentalpānthatvena pānthatvābhyām pānthatvaiḥ
Dativepānthatvāya pānthatvābhyām pānthatvebhyaḥ
Ablativepānthatvāt pānthatvābhyām pānthatvebhyaḥ
Genitivepānthatvasya pānthatvayoḥ pānthatvānām
Locativepānthatve pānthatvayoḥ pānthatveṣu

Compound pānthatva -

Adverb -pānthatvam -pānthatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria