Declension table of ?pānthadevatā

Deva

FeminineSingularDualPlural
Nominativepānthadevatā pānthadevate pānthadevatāḥ
Vocativepānthadevate pānthadevate pānthadevatāḥ
Accusativepānthadevatām pānthadevate pānthadevatāḥ
Instrumentalpānthadevatayā pānthadevatābhyām pānthadevatābhiḥ
Dativepānthadevatāyai pānthadevatābhyām pānthadevatābhyaḥ
Ablativepānthadevatāyāḥ pānthadevatābhyām pānthadevatābhyaḥ
Genitivepānthadevatāyāḥ pānthadevatayoḥ pānthadevatānām
Locativepānthadevatāyām pānthadevatayoḥ pānthadevatāsu

Adverb -pānthadevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria