Declension table of ?pānika

Deva

MasculineSingularDualPlural
Nominativepānikaḥ pānikau pānikāḥ
Vocativepānika pānikau pānikāḥ
Accusativepānikam pānikau pānikān
Instrumentalpānikena pānikābhyām pānikaiḥ pānikebhiḥ
Dativepānikāya pānikābhyām pānikebhyaḥ
Ablativepānikāt pānikābhyām pānikebhyaḥ
Genitivepānikasya pānikayoḥ pānikānām
Locativepānike pānikayoḥ pānikeṣu

Compound pānika -

Adverb -pānikam -pānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria