Declension table of ?pānaśauṇḍa

Deva

MasculineSingularDualPlural
Nominativepānaśauṇḍaḥ pānaśauṇḍau pānaśauṇḍāḥ
Vocativepānaśauṇḍa pānaśauṇḍau pānaśauṇḍāḥ
Accusativepānaśauṇḍam pānaśauṇḍau pānaśauṇḍān
Instrumentalpānaśauṇḍena pānaśauṇḍābhyām pānaśauṇḍaiḥ pānaśauṇḍebhiḥ
Dativepānaśauṇḍāya pānaśauṇḍābhyām pānaśauṇḍebhyaḥ
Ablativepānaśauṇḍāt pānaśauṇḍābhyām pānaśauṇḍebhyaḥ
Genitivepānaśauṇḍasya pānaśauṇḍayoḥ pānaśauṇḍānām
Locativepānaśauṇḍe pānaśauṇḍayoḥ pānaśauṇḍeṣu

Compound pānaśauṇḍa -

Adverb -pānaśauṇḍam -pānaśauṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria