सुबन्तावली ?पानरता

Roma

स्त्रीएकद्विबहु
प्रथमापानरता पानरते पानरताः
सम्बोधनम्पानरते पानरते पानरताः
द्वितीयापानरताम् पानरते पानरताः
तृतीयापानरतया पानरताभ्याम् पानरताभिः
चतुर्थीपानरतायै पानरताभ्याम् पानरताभ्यः
पञ्चमीपानरतायाः पानरताभ्याम् पानरताभ्यः
षष्ठीपानरतायाः पानरतयोः पानरतानाम्
सप्तमीपानरतायाम् पानरतयोः पानरतासु

अव्यय ॰पानरतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria