Declension table of ?pānaprasaktahṛdayā

Deva

FeminineSingularDualPlural
Nominativepānaprasaktahṛdayā pānaprasaktahṛdaye pānaprasaktahṛdayāḥ
Vocativepānaprasaktahṛdaye pānaprasaktahṛdaye pānaprasaktahṛdayāḥ
Accusativepānaprasaktahṛdayām pānaprasaktahṛdaye pānaprasaktahṛdayāḥ
Instrumentalpānaprasaktahṛdayayā pānaprasaktahṛdayābhyām pānaprasaktahṛdayābhiḥ
Dativepānaprasaktahṛdayāyai pānaprasaktahṛdayābhyām pānaprasaktahṛdayābhyaḥ
Ablativepānaprasaktahṛdayāyāḥ pānaprasaktahṛdayābhyām pānaprasaktahṛdayābhyaḥ
Genitivepānaprasaktahṛdayāyāḥ pānaprasaktahṛdayayoḥ pānaprasaktahṛdayānām
Locativepānaprasaktahṛdayāyām pānaprasaktahṛdayayoḥ pānaprasaktahṛdayāsu

Adverb -pānaprasaktahṛdayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria