सुबन्तावली ?पानकरसासवरागयोजन

Roma

नपुंसकम्एकद्विबहु
प्रथमापानकरसासवरागयोजनम् पानकरसासवरागयोजने पानकरसासवरागयोजनानि
सम्बोधनम्पानकरसासवरागयोजन पानकरसासवरागयोजने पानकरसासवरागयोजनानि
द्वितीयापानकरसासवरागयोजनम् पानकरसासवरागयोजने पानकरसासवरागयोजनानि
तृतीयापानकरसासवरागयोजनेन पानकरसासवरागयोजनाभ्याम् पानकरसासवरागयोजनैः
चतुर्थीपानकरसासवरागयोजनाय पानकरसासवरागयोजनाभ्याम् पानकरसासवरागयोजनेभ्यः
पञ्चमीपानकरसासवरागयोजनात् पानकरसासवरागयोजनाभ्याम् पानकरसासवरागयोजनेभ्यः
षष्ठीपानकरसासवरागयोजनस्य पानकरसासवरागयोजनयोः पानकरसासवरागयोजनानाम्
सप्तमीपानकरसासवरागयोजने पानकरसासवरागयोजनयोः पानकरसासवरागयोजनेषु

समास पानकरसासवरागयोजन

अव्यय ॰पानकरसासवरागयोजनम् ॰पानकरसासवरागयोजनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria