Declension table of ?pānabhojana

Deva

NeuterSingularDualPlural
Nominativepānabhojanam pānabhojane pānabhojanāni
Vocativepānabhojana pānabhojane pānabhojanāni
Accusativepānabhojanam pānabhojane pānabhojanāni
Instrumentalpānabhojanena pānabhojanābhyām pānabhojanaiḥ
Dativepānabhojanāya pānabhojanābhyām pānabhojanebhyaḥ
Ablativepānabhojanāt pānabhojanābhyām pānabhojanebhyaḥ
Genitivepānabhojanasya pānabhojanayoḥ pānabhojanānām
Locativepānabhojane pānabhojanayoḥ pānabhojaneṣu

Compound pānabhojana -

Adverb -pānabhojanam -pānabhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria