Declension table of ?pālyamāna

Deva

NeuterSingularDualPlural
Nominativepālyamānam pālyamāne pālyamānāni
Vocativepālyamāna pālyamāne pālyamānāni
Accusativepālyamānam pālyamāne pālyamānāni
Instrumentalpālyamānena pālyamānābhyām pālyamānaiḥ
Dativepālyamānāya pālyamānābhyām pālyamānebhyaḥ
Ablativepālyamānāt pālyamānābhyām pālyamānebhyaḥ
Genitivepālyamānasya pālyamānayoḥ pālyamānānām
Locativepālyamāne pālyamānayoḥ pālyamāneṣu

Compound pālyamāna -

Adverb -pālyamānam -pālyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria