Declension table of ?pālyamāna

Deva

MasculineSingularDualPlural
Nominativepālyamānaḥ pālyamānau pālyamānāḥ
Vocativepālyamāna pālyamānau pālyamānāḥ
Accusativepālyamānam pālyamānau pālyamānān
Instrumentalpālyamānena pālyamānābhyām pālyamānaiḥ pālyamānebhiḥ
Dativepālyamānāya pālyamānābhyām pālyamānebhyaḥ
Ablativepālyamānāt pālyamānābhyām pālyamānebhyaḥ
Genitivepālyamānasya pālyamānayoḥ pālyamānānām
Locativepālyamāne pālyamānayoḥ pālyamāneṣu

Compound pālyamāna -

Adverb -pālyamānam -pālyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria