Declension table of pālya

Deva

MasculineSingularDualPlural
Nominativepālyaḥ pālyau pālyāḥ
Vocativepālya pālyau pālyāḥ
Accusativepālyam pālyau pālyān
Instrumentalpālyena pālyābhyām pālyaiḥ pālyebhiḥ
Dativepālyāya pālyābhyām pālyebhyaḥ
Ablativepālyāt pālyābhyām pālyebhyaḥ
Genitivepālyasya pālyayoḥ pālyānām
Locativepālye pālyayoḥ pālyeṣu

Compound pālya -

Adverb -pālyam -pālyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria