Declension table of ?pālitavatī

Deva

FeminineSingularDualPlural
Nominativepālitavatī pālitavatyau pālitavatyaḥ
Vocativepālitavati pālitavatyau pālitavatyaḥ
Accusativepālitavatīm pālitavatyau pālitavatīḥ
Instrumentalpālitavatyā pālitavatībhyām pālitavatībhiḥ
Dativepālitavatyai pālitavatībhyām pālitavatībhyaḥ
Ablativepālitavatyāḥ pālitavatībhyām pālitavatībhyaḥ
Genitivepālitavatyāḥ pālitavatyoḥ pālitavatīnām
Locativepālitavatyām pālitavatyoḥ pālitavatīṣu

Compound pālitavati - pālitavatī -

Adverb -pālitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria