Declension table of ?pālitavat

Deva

NeuterSingularDualPlural
Nominativepālitavat pālitavantī pālitavatī pālitavanti
Vocativepālitavat pālitavantī pālitavatī pālitavanti
Accusativepālitavat pālitavantī pālitavatī pālitavanti
Instrumentalpālitavatā pālitavadbhyām pālitavadbhiḥ
Dativepālitavate pālitavadbhyām pālitavadbhyaḥ
Ablativepālitavataḥ pālitavadbhyām pālitavadbhyaḥ
Genitivepālitavataḥ pālitavatoḥ pālitavatām
Locativepālitavati pālitavatoḥ pālitavatsu

Adverb -pālitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria